Declension table of tācchīlya

Deva

NeuterSingularDualPlural
Nominativetācchīlyam tācchīlye tācchīlyāni
Vocativetācchīlya tācchīlye tācchīlyāni
Accusativetācchīlyam tācchīlye tācchīlyāni
Instrumentaltācchīlyena tācchīlyābhyām tācchīlyaiḥ
Dativetācchīlyāya tācchīlyābhyām tācchīlyebhyaḥ
Ablativetācchīlyāt tācchīlyābhyām tācchīlyebhyaḥ
Genitivetācchīlyasya tācchīlyayoḥ tācchīlyānām
Locativetācchīlye tācchīlyayoḥ tācchīlyeṣu

Compound tācchīlya -

Adverb -tācchīlyam -tācchīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria