Declension table of ?tācchīlikā

Deva

FeminineSingularDualPlural
Nominativetācchīlikā tācchīlike tācchīlikāḥ
Vocativetācchīlike tācchīlike tācchīlikāḥ
Accusativetācchīlikām tācchīlike tācchīlikāḥ
Instrumentaltācchīlikayā tācchīlikābhyām tācchīlikābhiḥ
Dativetācchīlikāyai tācchīlikābhyām tācchīlikābhyaḥ
Ablativetācchīlikāyāḥ tācchīlikābhyām tācchīlikābhyaḥ
Genitivetācchīlikāyāḥ tācchīlikayoḥ tācchīlikānām
Locativetācchīlikāyām tācchīlikayoḥ tācchīlikāsu

Adverb -tācchīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria