Declension table of ?tāṇḍavayitṛ

Deva

MasculineSingularDualPlural
Nominativetāṇḍavayitā tāṇḍavayitārau tāṇḍavayitāraḥ
Vocativetāṇḍavayitaḥ tāṇḍavayitārau tāṇḍavayitāraḥ
Accusativetāṇḍavayitāram tāṇḍavayitārau tāṇḍavayitṝn
Instrumentaltāṇḍavayitrā tāṇḍavayitṛbhyām tāṇḍavayitṛbhiḥ
Dativetāṇḍavayitre tāṇḍavayitṛbhyām tāṇḍavayitṛbhyaḥ
Ablativetāṇḍavayituḥ tāṇḍavayitṛbhyām tāṇḍavayitṛbhyaḥ
Genitivetāṇḍavayituḥ tāṇḍavayitroḥ tāṇḍavayitṝṇām
Locativetāṇḍavayitari tāṇḍavayitroḥ tāṇḍavayitṛṣu

Compound tāṇḍavayitṛ -

Adverb -tāṇḍavayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria