Declension table of ?tāṇḍa

Deva

NeuterSingularDualPlural
Nominativetāṇḍam tāṇḍe tāṇḍāni
Vocativetāṇḍa tāṇḍe tāṇḍāni
Accusativetāṇḍam tāṇḍe tāṇḍāni
Instrumentaltāṇḍena tāṇḍābhyām tāṇḍaiḥ
Dativetāṇḍāya tāṇḍābhyām tāṇḍebhyaḥ
Ablativetāṇḍāt tāṇḍābhyām tāṇḍebhyaḥ
Genitivetāṇḍasya tāṇḍayoḥ tāṇḍānām
Locativetāṇḍe tāṇḍayoḥ tāṇḍeṣu

Compound tāṇḍa -

Adverb -tāṇḍam -tāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria