Declension table of ?tāḍitavatī

Deva

FeminineSingularDualPlural
Nominativetāḍitavatī tāḍitavatyau tāḍitavatyaḥ
Vocativetāḍitavati tāḍitavatyau tāḍitavatyaḥ
Accusativetāḍitavatīm tāḍitavatyau tāḍitavatīḥ
Instrumentaltāḍitavatyā tāḍitavatībhyām tāḍitavatībhiḥ
Dativetāḍitavatyai tāḍitavatībhyām tāḍitavatībhyaḥ
Ablativetāḍitavatyāḥ tāḍitavatībhyām tāḍitavatībhyaḥ
Genitivetāḍitavatyāḥ tāḍitavatyoḥ tāḍitavatīnām
Locativetāḍitavatyām tāḍitavatyoḥ tāḍitavatīṣu

Compound tāḍitavati - tāḍitavatī -

Adverb -tāḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria