Declension table of ?tāḍitavat

Deva

MasculineSingularDualPlural
Nominativetāḍitavān tāḍitavantau tāḍitavantaḥ
Vocativetāḍitavan tāḍitavantau tāḍitavantaḥ
Accusativetāḍitavantam tāḍitavantau tāḍitavataḥ
Instrumentaltāḍitavatā tāḍitavadbhyām tāḍitavadbhiḥ
Dativetāḍitavate tāḍitavadbhyām tāḍitavadbhyaḥ
Ablativetāḍitavataḥ tāḍitavadbhyām tāḍitavadbhyaḥ
Genitivetāḍitavataḥ tāḍitavatoḥ tāḍitavatām
Locativetāḍitavati tāḍitavatoḥ tāḍitavatsu

Compound tāḍitavat -

Adverb -tāḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria