Declension table of ?tāḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetāḍayiṣyantī tāḍayiṣyantyau tāḍayiṣyantyaḥ
Vocativetāḍayiṣyanti tāḍayiṣyantyau tāḍayiṣyantyaḥ
Accusativetāḍayiṣyantīm tāḍayiṣyantyau tāḍayiṣyantīḥ
Instrumentaltāḍayiṣyantyā tāḍayiṣyantībhyām tāḍayiṣyantībhiḥ
Dativetāḍayiṣyantyai tāḍayiṣyantībhyām tāḍayiṣyantībhyaḥ
Ablativetāḍayiṣyantyāḥ tāḍayiṣyantībhyām tāḍayiṣyantībhyaḥ
Genitivetāḍayiṣyantyāḥ tāḍayiṣyantyoḥ tāḍayiṣyantīnām
Locativetāḍayiṣyantyām tāḍayiṣyantyoḥ tāḍayiṣyantīṣu

Compound tāḍayiṣyanti - tāḍayiṣyantī -

Adverb -tāḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria