Declension table of ?tāḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetāḍayiṣyamāṇā tāḍayiṣyamāṇe tāḍayiṣyamāṇāḥ
Vocativetāḍayiṣyamāṇe tāḍayiṣyamāṇe tāḍayiṣyamāṇāḥ
Accusativetāḍayiṣyamāṇām tāḍayiṣyamāṇe tāḍayiṣyamāṇāḥ
Instrumentaltāḍayiṣyamāṇayā tāḍayiṣyamāṇābhyām tāḍayiṣyamāṇābhiḥ
Dativetāḍayiṣyamāṇāyai tāḍayiṣyamāṇābhyām tāḍayiṣyamāṇābhyaḥ
Ablativetāḍayiṣyamāṇāyāḥ tāḍayiṣyamāṇābhyām tāḍayiṣyamāṇābhyaḥ
Genitivetāḍayiṣyamāṇāyāḥ tāḍayiṣyamāṇayoḥ tāḍayiṣyamāṇānām
Locativetāḍayiṣyamāṇāyām tāḍayiṣyamāṇayoḥ tāḍayiṣyamāṇāsu

Adverb -tāḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria