Declension table of ?tāḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetāḍayiṣyamāṇaḥ tāḍayiṣyamāṇau tāḍayiṣyamāṇāḥ
Vocativetāḍayiṣyamāṇa tāḍayiṣyamāṇau tāḍayiṣyamāṇāḥ
Accusativetāḍayiṣyamāṇam tāḍayiṣyamāṇau tāḍayiṣyamāṇān
Instrumentaltāḍayiṣyamāṇena tāḍayiṣyamāṇābhyām tāḍayiṣyamāṇaiḥ tāḍayiṣyamāṇebhiḥ
Dativetāḍayiṣyamāṇāya tāḍayiṣyamāṇābhyām tāḍayiṣyamāṇebhyaḥ
Ablativetāḍayiṣyamāṇāt tāḍayiṣyamāṇābhyām tāḍayiṣyamāṇebhyaḥ
Genitivetāḍayiṣyamāṇasya tāḍayiṣyamāṇayoḥ tāḍayiṣyamāṇānām
Locativetāḍayiṣyamāṇe tāḍayiṣyamāṇayoḥ tāḍayiṣyamāṇeṣu

Compound tāḍayiṣyamāṇa -

Adverb -tāḍayiṣyamāṇam -tāḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria