Declension table of ?tāḍayantī

Deva

FeminineSingularDualPlural
Nominativetāḍayantī tāḍayantyau tāḍayantyaḥ
Vocativetāḍayanti tāḍayantyau tāḍayantyaḥ
Accusativetāḍayantīm tāḍayantyau tāḍayantīḥ
Instrumentaltāḍayantyā tāḍayantībhyām tāḍayantībhiḥ
Dativetāḍayantyai tāḍayantībhyām tāḍayantībhyaḥ
Ablativetāḍayantyāḥ tāḍayantībhyām tāḍayantībhyaḥ
Genitivetāḍayantyāḥ tāḍayantyoḥ tāḍayantīnām
Locativetāḍayantyām tāḍayantyoḥ tāḍayantīṣu

Compound tāḍayanti - tāḍayantī -

Adverb -tāḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria