Declension table of ?tāḍayamāna

Deva

NeuterSingularDualPlural
Nominativetāḍayamānam tāḍayamāne tāḍayamānāni
Vocativetāḍayamāna tāḍayamāne tāḍayamānāni
Accusativetāḍayamānam tāḍayamāne tāḍayamānāni
Instrumentaltāḍayamānena tāḍayamānābhyām tāḍayamānaiḥ
Dativetāḍayamānāya tāḍayamānābhyām tāḍayamānebhyaḥ
Ablativetāḍayamānāt tāḍayamānābhyām tāḍayamānebhyaḥ
Genitivetāḍayamānasya tāḍayamānayoḥ tāḍayamānānām
Locativetāḍayamāne tāḍayamānayoḥ tāḍayamāneṣu

Compound tāḍayamāna -

Adverb -tāḍayamānam -tāḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria