Declension table of tāḍana

Deva

MasculineSingularDualPlural
Nominativetāḍanaḥ tāḍanau tāḍanāḥ
Vocativetāḍana tāḍanau tāḍanāḥ
Accusativetāḍanam tāḍanau tāḍanān
Instrumentaltāḍanena tāḍanābhyām tāḍanaiḥ tāḍanebhiḥ
Dativetāḍanāya tāḍanābhyām tāḍanebhyaḥ
Ablativetāḍanāt tāḍanābhyām tāḍanebhyaḥ
Genitivetāḍanasya tāḍanayoḥ tāḍanānām
Locativetāḍane tāḍanayoḥ tāḍaneṣu

Compound tāḍana -

Adverb -tāḍanam -tāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria