Declension table of ?taṭyamāna

Deva

NeuterSingularDualPlural
Nominativetaṭyamānam taṭyamāne taṭyamānāni
Vocativetaṭyamāna taṭyamāne taṭyamānāni
Accusativetaṭyamānam taṭyamāne taṭyamānāni
Instrumentaltaṭyamānena taṭyamānābhyām taṭyamānaiḥ
Dativetaṭyamānāya taṭyamānābhyām taṭyamānebhyaḥ
Ablativetaṭyamānāt taṭyamānābhyām taṭyamānebhyaḥ
Genitivetaṭyamānasya taṭyamānayoḥ taṭyamānānām
Locativetaṭyamāne taṭyamānayoḥ taṭyamāneṣu

Compound taṭyamāna -

Adverb -taṭyamānam -taṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria