Declension table of ?taṭitavya

Deva

NeuterSingularDualPlural
Nominativetaṭitavyam taṭitavye taṭitavyāni
Vocativetaṭitavya taṭitavye taṭitavyāni
Accusativetaṭitavyam taṭitavye taṭitavyāni
Instrumentaltaṭitavyena taṭitavyābhyām taṭitavyaiḥ
Dativetaṭitavyāya taṭitavyābhyām taṭitavyebhyaḥ
Ablativetaṭitavyāt taṭitavyābhyām taṭitavyebhyaḥ
Genitivetaṭitavyasya taṭitavyayoḥ taṭitavyānām
Locativetaṭitavye taṭitavyayoḥ taṭitavyeṣu

Compound taṭitavya -

Adverb -taṭitavyam -taṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria