Declension table of ?taṭiṣyat

Deva

NeuterSingularDualPlural
Nominativetaṭiṣyat taṭiṣyantī taṭiṣyatī taṭiṣyanti
Vocativetaṭiṣyat taṭiṣyantī taṭiṣyatī taṭiṣyanti
Accusativetaṭiṣyat taṭiṣyantī taṭiṣyatī taṭiṣyanti
Instrumentaltaṭiṣyatā taṭiṣyadbhyām taṭiṣyadbhiḥ
Dativetaṭiṣyate taṭiṣyadbhyām taṭiṣyadbhyaḥ
Ablativetaṭiṣyataḥ taṭiṣyadbhyām taṭiṣyadbhyaḥ
Genitivetaṭiṣyataḥ taṭiṣyatoḥ taṭiṣyatām
Locativetaṭiṣyati taṭiṣyatoḥ taṭiṣyatsu

Adverb -taṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria