Declension table of ?taṭiṣyat

Deva

MasculineSingularDualPlural
Nominativetaṭiṣyan taṭiṣyantau taṭiṣyantaḥ
Vocativetaṭiṣyan taṭiṣyantau taṭiṣyantaḥ
Accusativetaṭiṣyantam taṭiṣyantau taṭiṣyataḥ
Instrumentaltaṭiṣyatā taṭiṣyadbhyām taṭiṣyadbhiḥ
Dativetaṭiṣyate taṭiṣyadbhyām taṭiṣyadbhyaḥ
Ablativetaṭiṣyataḥ taṭiṣyadbhyām taṭiṣyadbhyaḥ
Genitivetaṭiṣyataḥ taṭiṣyatoḥ taṭiṣyatām
Locativetaṭiṣyati taṭiṣyatoḥ taṭiṣyatsu

Compound taṭiṣyat -

Adverb -taṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria