Declension table of ?taṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaṭiṣyantī taṭiṣyantyau taṭiṣyantyaḥ
Vocativetaṭiṣyanti taṭiṣyantyau taṭiṣyantyaḥ
Accusativetaṭiṣyantīm taṭiṣyantyau taṭiṣyantīḥ
Instrumentaltaṭiṣyantyā taṭiṣyantībhyām taṭiṣyantībhiḥ
Dativetaṭiṣyantyai taṭiṣyantībhyām taṭiṣyantībhyaḥ
Ablativetaṭiṣyantyāḥ taṭiṣyantībhyām taṭiṣyantībhyaḥ
Genitivetaṭiṣyantyāḥ taṭiṣyantyoḥ taṭiṣyantīnām
Locativetaṭiṣyantyām taṭiṣyantyoḥ taṭiṣyantīṣu

Compound taṭiṣyanti - taṭiṣyantī -

Adverb -taṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria