Declension table of ?taṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaṭiṣyamāṇā taṭiṣyamāṇe taṭiṣyamāṇāḥ
Vocativetaṭiṣyamāṇe taṭiṣyamāṇe taṭiṣyamāṇāḥ
Accusativetaṭiṣyamāṇām taṭiṣyamāṇe taṭiṣyamāṇāḥ
Instrumentaltaṭiṣyamāṇayā taṭiṣyamāṇābhyām taṭiṣyamāṇābhiḥ
Dativetaṭiṣyamāṇāyai taṭiṣyamāṇābhyām taṭiṣyamāṇābhyaḥ
Ablativetaṭiṣyamāṇāyāḥ taṭiṣyamāṇābhyām taṭiṣyamāṇābhyaḥ
Genitivetaṭiṣyamāṇāyāḥ taṭiṣyamāṇayoḥ taṭiṣyamāṇānām
Locativetaṭiṣyamāṇāyām taṭiṣyamāṇayoḥ taṭiṣyamāṇāsu

Adverb -taṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria