Declension table of ?taṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaṭiṣyamāṇam taṭiṣyamāṇe taṭiṣyamāṇāni
Vocativetaṭiṣyamāṇa taṭiṣyamāṇe taṭiṣyamāṇāni
Accusativetaṭiṣyamāṇam taṭiṣyamāṇe taṭiṣyamāṇāni
Instrumentaltaṭiṣyamāṇena taṭiṣyamāṇābhyām taṭiṣyamāṇaiḥ
Dativetaṭiṣyamāṇāya taṭiṣyamāṇābhyām taṭiṣyamāṇebhyaḥ
Ablativetaṭiṣyamāṇāt taṭiṣyamāṇābhyām taṭiṣyamāṇebhyaḥ
Genitivetaṭiṣyamāṇasya taṭiṣyamāṇayoḥ taṭiṣyamāṇānām
Locativetaṭiṣyamāṇe taṭiṣyamāṇayoḥ taṭiṣyamāṇeṣu

Compound taṭiṣyamāṇa -

Adverb -taṭiṣyamāṇam -taṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria