सुबन्तावली ?तटतटस्वन

Roma

पुमान्एकद्विबहु
प्रथमातटतटस्वनः तटतटस्वनौ तटतटस्वनाः
सम्बोधनम्तटतटस्वन तटतटस्वनौ तटतटस्वनाः
द्वितीयातटतटस्वनम् तटतटस्वनौ तटतटस्वनान्
तृतीयातटतटस्वनेन तटतटस्वनाभ्याम् तटतटस्वनैः तटतटस्वनेभिः
चतुर्थीतटतटस्वनाय तटतटस्वनाभ्याम् तटतटस्वनेभ्यः
पञ्चमीतटतटस्वनात् तटतटस्वनाभ्याम् तटतटस्वनेभ्यः
षष्ठीतटतटस्वनस्य तटतटस्वनयोः तटतटस्वनानाम्
सप्तमीतटतटस्वने तटतटस्वनयोः तटतटस्वनेषु

समास तटतटस्वन

अव्यय ॰तटतटस्वनम् ॰तटतटस्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria