सुबन्तावली ?तटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातटत् तटन्ती तटती तटन्ति
सम्बोधनम्तटत् तटन्ती तटती तटन्ति
द्वितीयातटत् तटन्ती तटती तटन्ति
तृतीयातटता तटद्भ्याम् तटद्भिः
चतुर्थीतटते तटद्भ्याम् तटद्भ्यः
पञ्चमीतटतः तटद्भ्याम् तटद्भ्यः
षष्ठीतटतः तटतोः तटताम्
सप्तमीतटति तटतोः तटत्सु

अव्यय ॰तटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria