Declension table of ?taṭanīya

Deva

NeuterSingularDualPlural
Nominativetaṭanīyam taṭanīye taṭanīyāni
Vocativetaṭanīya taṭanīye taṭanīyāni
Accusativetaṭanīyam taṭanīye taṭanīyāni
Instrumentaltaṭanīyena taṭanīyābhyām taṭanīyaiḥ
Dativetaṭanīyāya taṭanīyābhyām taṭanīyebhyaḥ
Ablativetaṭanīyāt taṭanīyābhyām taṭanīyebhyaḥ
Genitivetaṭanīyasya taṭanīyayoḥ taṭanīyānām
Locativetaṭanīye taṭanīyayoḥ taṭanīyeṣu

Compound taṭanīya -

Adverb -taṭanīyam -taṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria