Declension table of ?taṭamānā

Deva

FeminineSingularDualPlural
Nominativetaṭamānā taṭamāne taṭamānāḥ
Vocativetaṭamāne taṭamāne taṭamānāḥ
Accusativetaṭamānām taṭamāne taṭamānāḥ
Instrumentaltaṭamānayā taṭamānābhyām taṭamānābhiḥ
Dativetaṭamānāyai taṭamānābhyām taṭamānābhyaḥ
Ablativetaṭamānāyāḥ taṭamānābhyām taṭamānābhyaḥ
Genitivetaṭamānāyāḥ taṭamānayoḥ taṭamānānām
Locativetaṭamānāyām taṭamānayoḥ taṭamānāsu

Adverb -taṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria