सुबन्तावली ?तटमान

Roma

नपुंसकम्एकद्विबहु
प्रथमातटमानम् तटमाने तटमानानि
सम्बोधनम्तटमान तटमाने तटमानानि
द्वितीयातटमानम् तटमाने तटमानानि
तृतीयातटमानेन तटमानाभ्याम् तटमानैः
चतुर्थीतटमानाय तटमानाभ्याम् तटमानेभ्यः
पञ्चमीतटमानात् तटमानाभ्याम् तटमानेभ्यः
षष्ठीतटमानस्य तटमानयोः तटमानानाम्
सप्तमीतटमाने तटमानयोः तटमानेषु

समास तटमान

अव्यय ॰तटमानम् ॰तटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria