Declension table of ?taṭamāna

Deva

NeuterSingularDualPlural
Nominativetaṭamānam taṭamāne taṭamānāni
Vocativetaṭamāna taṭamāne taṭamānāni
Accusativetaṭamānam taṭamāne taṭamānāni
Instrumentaltaṭamānena taṭamānābhyām taṭamānaiḥ
Dativetaṭamānāya taṭamānābhyām taṭamānebhyaḥ
Ablativetaṭamānāt taṭamānābhyām taṭamānebhyaḥ
Genitivetaṭamānasya taṭamānayoḥ taṭamānānām
Locativetaṭamāne taṭamānayoḥ taṭamāneṣu

Compound taṭamāna -

Adverb -taṭamānam -taṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria