Declension table of ?taṭamāna

Deva

MasculineSingularDualPlural
Nominativetaṭamānaḥ taṭamānau taṭamānāḥ
Vocativetaṭamāna taṭamānau taṭamānāḥ
Accusativetaṭamānam taṭamānau taṭamānān
Instrumentaltaṭamānena taṭamānābhyām taṭamānaiḥ taṭamānebhiḥ
Dativetaṭamānāya taṭamānābhyām taṭamānebhyaḥ
Ablativetaṭamānāt taṭamānābhyām taṭamānebhyaḥ
Genitivetaṭamānasya taṭamānayoḥ taṭamānānām
Locativetaṭamāne taṭamānayoḥ taṭamāneṣu

Compound taṭamāna -

Adverb -taṭamānam -taṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria