सुबन्तावली ?तटक

Roma

नपुंसकम्एकद्विबहु
प्रथमातटकम् तटके तटकानि
सम्बोधनम्तटक तटके तटकानि
द्वितीयातटकम् तटके तटकानि
तृतीयातटकेन तटकाभ्याम् तटकैः
चतुर्थीतटकाय तटकाभ्याम् तटकेभ्यः
पञ्चमीतटकात् तटकाभ्याम् तटकेभ्यः
षष्ठीतटकस्य तटकयोः तटकानाम्
सप्तमीतटके तटकयोः तटकेषु

समास तटक

अव्यय ॰तटकम् ॰तटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria