सुबन्तावली ?तटभू

Roma

स्त्रीएकद्विबहु
प्रथमातटभूः तटभुवौ तटभुवः
सम्बोधनम्तटभूः तटभु तटभुवौ तटभुवः
द्वितीयातटभुवम् तटभुवौ तटभुवः
तृतीयातटभुवा तटभूभ्याम् तटभूभिः
चतुर्थीतटभुवै तटभुवे तटभूभ्याम् तटभूभ्यः
पञ्चमीतटभुवाः तटभुवः तटभूभ्याम् तटभूभ्यः
षष्ठीतटभुवाः तटभुवः तटभुवोः तटभूनाम् तटभुवाम्
सप्तमीतटभुवि तटभुवाम् तटभुवोः तटभूषु

समास तटभू

अव्यय ॰तटभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria