Declension table of ?taṭṭavatī

Deva

FeminineSingularDualPlural
Nominativetaṭṭavatī taṭṭavatyau taṭṭavatyaḥ
Vocativetaṭṭavati taṭṭavatyau taṭṭavatyaḥ
Accusativetaṭṭavatīm taṭṭavatyau taṭṭavatīḥ
Instrumentaltaṭṭavatyā taṭṭavatībhyām taṭṭavatībhiḥ
Dativetaṭṭavatyai taṭṭavatībhyām taṭṭavatībhyaḥ
Ablativetaṭṭavatyāḥ taṭṭavatībhyām taṭṭavatībhyaḥ
Genitivetaṭṭavatyāḥ taṭṭavatyoḥ taṭṭavatīnām
Locativetaṭṭavatyām taṭṭavatyoḥ taṭṭavatīṣu

Compound taṭṭavati - taṭṭavatī -

Adverb -taṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria