Declension table of ?taṭṭa

Deva

MasculineSingularDualPlural
Nominativetaṭṭaḥ taṭṭau taṭṭāḥ
Vocativetaṭṭa taṭṭau taṭṭāḥ
Accusativetaṭṭam taṭṭau taṭṭān
Instrumentaltaṭṭena taṭṭābhyām taṭṭaiḥ taṭṭebhiḥ
Dativetaṭṭāya taṭṭābhyām taṭṭebhyaḥ
Ablativetaṭṭāt taṭṭābhyām taṭṭebhyaḥ
Genitivetaṭṭasya taṭṭayoḥ taṭṭānām
Locativetaṭṭe taṭṭayoḥ taṭṭeṣu

Compound taṭṭa -

Adverb -taṭṭam -taṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria