Declension table of ?taṣṭavatī

Deva

FeminineSingularDualPlural
Nominativetaṣṭavatī taṣṭavatyau taṣṭavatyaḥ
Vocativetaṣṭavati taṣṭavatyau taṣṭavatyaḥ
Accusativetaṣṭavatīm taṣṭavatyau taṣṭavatīḥ
Instrumentaltaṣṭavatyā taṣṭavatībhyām taṣṭavatībhiḥ
Dativetaṣṭavatyai taṣṭavatībhyām taṣṭavatībhyaḥ
Ablativetaṣṭavatyāḥ taṣṭavatībhyām taṣṭavatībhyaḥ
Genitivetaṣṭavatyāḥ taṣṭavatyoḥ taṣṭavatīnām
Locativetaṣṭavatyām taṣṭavatyoḥ taṣṭavatīṣu

Compound taṣṭavati - taṣṭavatī -

Adverb -taṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria