Declension table of ?taṣṭavat

Deva

MasculineSingularDualPlural
Nominativetaṣṭavān taṣṭavantau taṣṭavantaḥ
Vocativetaṣṭavan taṣṭavantau taṣṭavantaḥ
Accusativetaṣṭavantam taṣṭavantau taṣṭavataḥ
Instrumentaltaṣṭavatā taṣṭavadbhyām taṣṭavadbhiḥ
Dativetaṣṭavate taṣṭavadbhyām taṣṭavadbhyaḥ
Ablativetaṣṭavataḥ taṣṭavadbhyām taṣṭavadbhyaḥ
Genitivetaṣṭavataḥ taṣṭavatoḥ taṣṭavatām
Locativetaṣṭavati taṣṭavatoḥ taṣṭavatsu

Compound taṣṭavat -

Adverb -taṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria