Declension table of ?taṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativetaṇḍyamānā taṇḍyamāne taṇḍyamānāḥ
Vocativetaṇḍyamāne taṇḍyamāne taṇḍyamānāḥ
Accusativetaṇḍyamānām taṇḍyamāne taṇḍyamānāḥ
Instrumentaltaṇḍyamānayā taṇḍyamānābhyām taṇḍyamānābhiḥ
Dativetaṇḍyamānāyai taṇḍyamānābhyām taṇḍyamānābhyaḥ
Ablativetaṇḍyamānāyāḥ taṇḍyamānābhyām taṇḍyamānābhyaḥ
Genitivetaṇḍyamānāyāḥ taṇḍyamānayoḥ taṇḍyamānānām
Locativetaṇḍyamānāyām taṇḍyamānayoḥ taṇḍyamānāsu

Adverb -taṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria