Declension table of ?taṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativetaṇḍyamānam taṇḍyamāne taṇḍyamānāni
Vocativetaṇḍyamāna taṇḍyamāne taṇḍyamānāni
Accusativetaṇḍyamānam taṇḍyamāne taṇḍyamānāni
Instrumentaltaṇḍyamānena taṇḍyamānābhyām taṇḍyamānaiḥ
Dativetaṇḍyamānāya taṇḍyamānābhyām taṇḍyamānebhyaḥ
Ablativetaṇḍyamānāt taṇḍyamānābhyām taṇḍyamānebhyaḥ
Genitivetaṇḍyamānasya taṇḍyamānayoḥ taṇḍyamānānām
Locativetaṇḍyamāne taṇḍyamānayoḥ taṇḍyamāneṣu

Compound taṇḍyamāna -

Adverb -taṇḍyamānam -taṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria