Declension table of ?taṇḍya

Deva

NeuterSingularDualPlural
Nominativetaṇḍyam taṇḍye taṇḍyāni
Vocativetaṇḍya taṇḍye taṇḍyāni
Accusativetaṇḍyam taṇḍye taṇḍyāni
Instrumentaltaṇḍyena taṇḍyābhyām taṇḍyaiḥ
Dativetaṇḍyāya taṇḍyābhyām taṇḍyebhyaḥ
Ablativetaṇḍyāt taṇḍyābhyām taṇḍyebhyaḥ
Genitivetaṇḍyasya taṇḍyayoḥ taṇḍyānām
Locativetaṇḍye taṇḍyayoḥ taṇḍyeṣu

Compound taṇḍya -

Adverb -taṇḍyam -taṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria