Declension table of ?taṇḍya

Deva

MasculineSingularDualPlural
Nominativetaṇḍyaḥ taṇḍyau taṇḍyāḥ
Vocativetaṇḍya taṇḍyau taṇḍyāḥ
Accusativetaṇḍyam taṇḍyau taṇḍyān
Instrumentaltaṇḍyena taṇḍyābhyām taṇḍyaiḥ taṇḍyebhiḥ
Dativetaṇḍyāya taṇḍyābhyām taṇḍyebhyaḥ
Ablativetaṇḍyāt taṇḍyābhyām taṇḍyebhyaḥ
Genitivetaṇḍyasya taṇḍyayoḥ taṇḍyānām
Locativetaṇḍye taṇḍyayoḥ taṇḍyeṣu

Compound taṇḍya -

Adverb -taṇḍyam -taṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria