सुबन्तावली ?तण्डुलकुसुमबलिविकार

Roma

पुमान्एकद्विबहु
प्रथमातण्डुलकुसुमबलिविकारः तण्डुलकुसुमबलिविकारौ तण्डुलकुसुमबलिविकाराः
सम्बोधनम्तण्डुलकुसुमबलिविकार तण्डुलकुसुमबलिविकारौ तण्डुलकुसुमबलिविकाराः
द्वितीयातण्डुलकुसुमबलिविकारम् तण्डुलकुसुमबलिविकारौ तण्डुलकुसुमबलिविकारान्
तृतीयातण्डुलकुसुमबलिविकारेण तण्डुलकुसुमबलिविकाराभ्याम् तण्डुलकुसुमबलिविकारैः तण्डुलकुसुमबलिविकारेभिः
चतुर्थीतण्डुलकुसुमबलिविकाराय तण्डुलकुसुमबलिविकाराभ्याम् तण्डुलकुसुमबलिविकारेभ्यः
पञ्चमीतण्डुलकुसुमबलिविकारात् तण्डुलकुसुमबलिविकाराभ्याम् तण्डुलकुसुमबलिविकारेभ्यः
षष्ठीतण्डुलकुसुमबलिविकारस्य तण्डुलकुसुमबलिविकारयोः तण्डुलकुसुमबलिविकाराणाम्
सप्तमीतण्डुलकुसुमबलिविकारे तण्डुलकुसुमबलिविकारयोः तण्डुलकुसुमबलिविकारेषु

समास तण्डुलकुसुमबलिविकार

अव्यय ॰तण्डुलकुसुमबलिविकारम् ॰तण्डुलकुसुमबलिविकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria