Declension table of ?taṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativetaṇḍitavyā taṇḍitavye taṇḍitavyāḥ
Vocativetaṇḍitavye taṇḍitavye taṇḍitavyāḥ
Accusativetaṇḍitavyām taṇḍitavye taṇḍitavyāḥ
Instrumentaltaṇḍitavyayā taṇḍitavyābhyām taṇḍitavyābhiḥ
Dativetaṇḍitavyāyai taṇḍitavyābhyām taṇḍitavyābhyaḥ
Ablativetaṇḍitavyāyāḥ taṇḍitavyābhyām taṇḍitavyābhyaḥ
Genitivetaṇḍitavyāyāḥ taṇḍitavyayoḥ taṇḍitavyānām
Locativetaṇḍitavyāyām taṇḍitavyayoḥ taṇḍitavyāsu

Adverb -taṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria