Declension table of ?taṇḍitavya

Deva

NeuterSingularDualPlural
Nominativetaṇḍitavyam taṇḍitavye taṇḍitavyāni
Vocativetaṇḍitavya taṇḍitavye taṇḍitavyāni
Accusativetaṇḍitavyam taṇḍitavye taṇḍitavyāni
Instrumentaltaṇḍitavyena taṇḍitavyābhyām taṇḍitavyaiḥ
Dativetaṇḍitavyāya taṇḍitavyābhyām taṇḍitavyebhyaḥ
Ablativetaṇḍitavyāt taṇḍitavyābhyām taṇḍitavyebhyaḥ
Genitivetaṇḍitavyasya taṇḍitavyayoḥ taṇḍitavyānām
Locativetaṇḍitavye taṇḍitavyayoḥ taṇḍitavyeṣu

Compound taṇḍitavya -

Adverb -taṇḍitavyam -taṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria