Declension table of ?taṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativetaṇḍitavatī taṇḍitavatyau taṇḍitavatyaḥ
Vocativetaṇḍitavati taṇḍitavatyau taṇḍitavatyaḥ
Accusativetaṇḍitavatīm taṇḍitavatyau taṇḍitavatīḥ
Instrumentaltaṇḍitavatyā taṇḍitavatībhyām taṇḍitavatībhiḥ
Dativetaṇḍitavatyai taṇḍitavatībhyām taṇḍitavatībhyaḥ
Ablativetaṇḍitavatyāḥ taṇḍitavatībhyām taṇḍitavatībhyaḥ
Genitivetaṇḍitavatyāḥ taṇḍitavatyoḥ taṇḍitavatīnām
Locativetaṇḍitavatyām taṇḍitavatyoḥ taṇḍitavatīṣu

Compound taṇḍitavati - taṇḍitavatī -

Adverb -taṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria