Declension table of ?taṇḍitavat

Deva

NeuterSingularDualPlural
Nominativetaṇḍitavat taṇḍitavantī taṇḍitavatī taṇḍitavanti
Vocativetaṇḍitavat taṇḍitavantī taṇḍitavatī taṇḍitavanti
Accusativetaṇḍitavat taṇḍitavantī taṇḍitavatī taṇḍitavanti
Instrumentaltaṇḍitavatā taṇḍitavadbhyām taṇḍitavadbhiḥ
Dativetaṇḍitavate taṇḍitavadbhyām taṇḍitavadbhyaḥ
Ablativetaṇḍitavataḥ taṇḍitavadbhyām taṇḍitavadbhyaḥ
Genitivetaṇḍitavataḥ taṇḍitavatoḥ taṇḍitavatām
Locativetaṇḍitavati taṇḍitavatoḥ taṇḍitavatsu

Adverb -taṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria