Declension table of ?taṇḍitavat

Deva

MasculineSingularDualPlural
Nominativetaṇḍitavān taṇḍitavantau taṇḍitavantaḥ
Vocativetaṇḍitavan taṇḍitavantau taṇḍitavantaḥ
Accusativetaṇḍitavantam taṇḍitavantau taṇḍitavataḥ
Instrumentaltaṇḍitavatā taṇḍitavadbhyām taṇḍitavadbhiḥ
Dativetaṇḍitavate taṇḍitavadbhyām taṇḍitavadbhyaḥ
Ablativetaṇḍitavataḥ taṇḍitavadbhyām taṇḍitavadbhyaḥ
Genitivetaṇḍitavataḥ taṇḍitavatoḥ taṇḍitavatām
Locativetaṇḍitavati taṇḍitavatoḥ taṇḍitavatsu

Compound taṇḍitavat -

Adverb -taṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria