Declension table of ?taṇḍita

Deva

MasculineSingularDualPlural
Nominativetaṇḍitaḥ taṇḍitau taṇḍitāḥ
Vocativetaṇḍita taṇḍitau taṇḍitāḥ
Accusativetaṇḍitam taṇḍitau taṇḍitān
Instrumentaltaṇḍitena taṇḍitābhyām taṇḍitaiḥ taṇḍitebhiḥ
Dativetaṇḍitāya taṇḍitābhyām taṇḍitebhyaḥ
Ablativetaṇḍitāt taṇḍitābhyām taṇḍitebhyaḥ
Genitivetaṇḍitasya taṇḍitayoḥ taṇḍitānām
Locativetaṇḍite taṇḍitayoḥ taṇḍiteṣu

Compound taṇḍita -

Adverb -taṇḍitam -taṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria