Declension table of ?taṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativetaṇḍiṣyat taṇḍiṣyantī taṇḍiṣyatī taṇḍiṣyanti
Vocativetaṇḍiṣyat taṇḍiṣyantī taṇḍiṣyatī taṇḍiṣyanti
Accusativetaṇḍiṣyat taṇḍiṣyantī taṇḍiṣyatī taṇḍiṣyanti
Instrumentaltaṇḍiṣyatā taṇḍiṣyadbhyām taṇḍiṣyadbhiḥ
Dativetaṇḍiṣyate taṇḍiṣyadbhyām taṇḍiṣyadbhyaḥ
Ablativetaṇḍiṣyataḥ taṇḍiṣyadbhyām taṇḍiṣyadbhyaḥ
Genitivetaṇḍiṣyataḥ taṇḍiṣyatoḥ taṇḍiṣyatām
Locativetaṇḍiṣyati taṇḍiṣyatoḥ taṇḍiṣyatsu

Adverb -taṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria