Declension table of ?taṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativetaṇḍiṣyan taṇḍiṣyantau taṇḍiṣyantaḥ
Vocativetaṇḍiṣyan taṇḍiṣyantau taṇḍiṣyantaḥ
Accusativetaṇḍiṣyantam taṇḍiṣyantau taṇḍiṣyataḥ
Instrumentaltaṇḍiṣyatā taṇḍiṣyadbhyām taṇḍiṣyadbhiḥ
Dativetaṇḍiṣyate taṇḍiṣyadbhyām taṇḍiṣyadbhyaḥ
Ablativetaṇḍiṣyataḥ taṇḍiṣyadbhyām taṇḍiṣyadbhyaḥ
Genitivetaṇḍiṣyataḥ taṇḍiṣyatoḥ taṇḍiṣyatām
Locativetaṇḍiṣyati taṇḍiṣyatoḥ taṇḍiṣyatsu

Compound taṇḍiṣyat -

Adverb -taṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria