Declension table of ?taṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaṇḍiṣyantī taṇḍiṣyantyau taṇḍiṣyantyaḥ
Vocativetaṇḍiṣyanti taṇḍiṣyantyau taṇḍiṣyantyaḥ
Accusativetaṇḍiṣyantīm taṇḍiṣyantyau taṇḍiṣyantīḥ
Instrumentaltaṇḍiṣyantyā taṇḍiṣyantībhyām taṇḍiṣyantībhiḥ
Dativetaṇḍiṣyantyai taṇḍiṣyantībhyām taṇḍiṣyantībhyaḥ
Ablativetaṇḍiṣyantyāḥ taṇḍiṣyantībhyām taṇḍiṣyantībhyaḥ
Genitivetaṇḍiṣyantyāḥ taṇḍiṣyantyoḥ taṇḍiṣyantīnām
Locativetaṇḍiṣyantyām taṇḍiṣyantyoḥ taṇḍiṣyantīṣu

Compound taṇḍiṣyanti - taṇḍiṣyantī -

Adverb -taṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria