Declension table of ?taṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaṇḍiṣyamāṇā taṇḍiṣyamāṇe taṇḍiṣyamāṇāḥ
Vocativetaṇḍiṣyamāṇe taṇḍiṣyamāṇe taṇḍiṣyamāṇāḥ
Accusativetaṇḍiṣyamāṇām taṇḍiṣyamāṇe taṇḍiṣyamāṇāḥ
Instrumentaltaṇḍiṣyamāṇayā taṇḍiṣyamāṇābhyām taṇḍiṣyamāṇābhiḥ
Dativetaṇḍiṣyamāṇāyai taṇḍiṣyamāṇābhyām taṇḍiṣyamāṇābhyaḥ
Ablativetaṇḍiṣyamāṇāyāḥ taṇḍiṣyamāṇābhyām taṇḍiṣyamāṇābhyaḥ
Genitivetaṇḍiṣyamāṇāyāḥ taṇḍiṣyamāṇayoḥ taṇḍiṣyamāṇānām
Locativetaṇḍiṣyamāṇāyām taṇḍiṣyamāṇayoḥ taṇḍiṣyamāṇāsu

Adverb -taṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria