Declension table of ?taṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaṇḍiṣyamāṇam taṇḍiṣyamāṇe taṇḍiṣyamāṇāni
Vocativetaṇḍiṣyamāṇa taṇḍiṣyamāṇe taṇḍiṣyamāṇāni
Accusativetaṇḍiṣyamāṇam taṇḍiṣyamāṇe taṇḍiṣyamāṇāni
Instrumentaltaṇḍiṣyamāṇena taṇḍiṣyamāṇābhyām taṇḍiṣyamāṇaiḥ
Dativetaṇḍiṣyamāṇāya taṇḍiṣyamāṇābhyām taṇḍiṣyamāṇebhyaḥ
Ablativetaṇḍiṣyamāṇāt taṇḍiṣyamāṇābhyām taṇḍiṣyamāṇebhyaḥ
Genitivetaṇḍiṣyamāṇasya taṇḍiṣyamāṇayoḥ taṇḍiṣyamāṇānām
Locativetaṇḍiṣyamāṇe taṇḍiṣyamāṇayoḥ taṇḍiṣyamāṇeṣu

Compound taṇḍiṣyamāṇa -

Adverb -taṇḍiṣyamāṇam -taṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria