सुबन्तावली ?तण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातण्डिष्यमाणः तण्डिष्यमाणौ तण्डिष्यमाणाः
सम्बोधनम्तण्डिष्यमाण तण्डिष्यमाणौ तण्डिष्यमाणाः
द्वितीयातण्डिष्यमाणम् तण्डिष्यमाणौ तण्डिष्यमाणान्
तृतीयातण्डिष्यमाणेन तण्डिष्यमाणाभ्याम् तण्डिष्यमाणैः तण्डिष्यमाणेभिः
चतुर्थीतण्डिष्यमाणाय तण्डिष्यमाणाभ्याम् तण्डिष्यमाणेभ्यः
पञ्चमीतण्डिष्यमाणात् तण्डिष्यमाणाभ्याम् तण्डिष्यमाणेभ्यः
षष्ठीतण्डिष्यमाणस्य तण्डिष्यमाणयोः तण्डिष्यमाणानाम्
सप्तमीतण्डिष्यमाणे तण्डिष्यमाणयोः तण्डिष्यमाणेषु

समास तण्डिष्यमाण

अव्यय ॰तण्डिष्यमाणम् ॰तण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria