Declension table of ?taṇḍat

Deva

MasculineSingularDualPlural
Nominativetaṇḍan taṇḍantau taṇḍantaḥ
Vocativetaṇḍan taṇḍantau taṇḍantaḥ
Accusativetaṇḍantam taṇḍantau taṇḍataḥ
Instrumentaltaṇḍatā taṇḍadbhyām taṇḍadbhiḥ
Dativetaṇḍate taṇḍadbhyām taṇḍadbhyaḥ
Ablativetaṇḍataḥ taṇḍadbhyām taṇḍadbhyaḥ
Genitivetaṇḍataḥ taṇḍatoḥ taṇḍatām
Locativetaṇḍati taṇḍatoḥ taṇḍatsu

Compound taṇḍat -

Adverb -taṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria